"लघुसिद्धान्तकौमुदी/अपत्याधिकारप्रकरणम्" इत्यस्य संस्करणे भेदः

अपत्याधिकारप्रकरणम्
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}
 
<BR>
अथापत्याधिकारः<BR>
<BR>
<B>'''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्॥ लसक_१००६ = पा_४,१.८७॥</B>'''<BR>
धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः। स्त्रैणः। पैंस्नः॥<BR>
<BR>
<B>'''तस्यापत्यम्॥ लसक_१००७ = पा_४,१.९२॥</B>'''<BR>
षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येर्ऽथे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः॥<BR>
<BR>
<B>'''ओर्गुणः॥ लसक_१००८ = पा_६,४.१४६॥</B>'''<BR>
उवर्णान्तस्य भस्य गुणस्तद्धिते। उपगोरपत्यमौपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पैंस्नः॥<BR>
<BR>
<B>'''अपत्यं पौत्रप्रभृति गोत्रम्॥ लसक_१००९ = पा_४,१.१६२॥</B>'''<BR>
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात्॥<BR>
<BR>
<B>'''एको गोत्रे॥ लसक_१०१० = पा_४,१.९३॥</B>'''<BR>
गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥<BR>
<BR>
<B>'''गर्गादिभ्यो यञ्॥ लसक_१०११ = पा_४,१.१०५॥</B>'''<BR>
गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥<BR>
<BR>
<B>'''यञञोश्च॥ लसक_१०१२ = पा_२,४.६४॥</B>'''<BR>
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥<BR>
<BR>
<B>'''जीवति तु वंश्ये युवा॥ लसक_१०१३ = पा_४,१.१६३॥</B>'''<BR>
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥<BR>
<BR>
<B>'''गोत्राद्यून्यस्त्रियाम्॥ लसक_१०१४ = पा_४,१.९४॥</B>'''<BR>
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥<BR>
<BR>
<B>'''यञिञोश्च॥ लसक_१०१५ = पा_४,१.१०१॥</B>'''<BR>
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्॥<BR>
<BR>
<B>'''आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्॥ लसक_१०१६ = पा_७,१.२॥</B>'''<BR>
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः/ गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥<BR>
<BR>
<B>'''अत इञ्॥ लसक_१०१७ = पा_४,१.९५॥</B>'''<BR>
अपत्येर्ऽथे। दाक्षिः॥<BR>
<BR>
<B>'''बाह्वादिभ्यश्च॥ लसक_१०१८ = पा_४,१.९६॥</B>'''<BR>
बाहविः। औडुलोमिः। (<i>''लोम्नो ऽपत्येषु बहुष्वकारो वक्तव्य</i>''ः)। उडुलोमाः। आकृतिगणो ऽयम्॥<BR>
<BR>
<B>'''अनृष्यानन्तर्ये बिदादिभ्यो ऽञ्॥ लसक_१०१९ = पा_४,१.१०४॥</B>'''<BR>
एभ्यो ऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्यो ऽपत्ये ऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥<BR>
<BR>
<B>'''शिवादिभ्यो ऽण्॥ लसक_१०२० = पा_४,१.११२॥</B>'''<BR>
अपत्ये। शैवः। गाङ्गः॥<BR>
<BR>
<B>'''ऋष्यन्धकवृष्णिकुरुभ्यश्च॥ लसक_१०२१ = पा_४,१.११४॥</B>'''<BR>
ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥<BR>
<BR>
<B>'''मातुरुत्संख्यासंभद्रपूर्वायाः॥ लसक_१०२२ = पा_४,१.११५॥</B>'''<BR>
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥<BR>
<BR>
<B>'''स्त्रीभ्यो ढक्॥ लसक_१०२३ = पा_४,१.१२०॥</B>'''<BR>
स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥<BR>
<BR>
<B>'''कन्यायाः कनीन च॥ लसक_१०२४ = पा_४,१.११६॥</B>'''<BR>
चादण्। कानीनो व्यासः कर्णश्च॥<BR>
<BR>
<B>'''राजश्वशुराद्यत्॥ लसक_१०२५ = पा_४,१.१३७॥</B>'''<BR>
(<i>''राज्ञो जातावेवेति वाच्यम्</i>'')॥<BR>
<BR>
<B>'''ये चाभावकर्मणोः॥ लसक_१०२६ = पा_६,४.१६८॥</B>'''<BR>
यादौ तद्धिते परे ऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम् ? - .<BR>
<BR>
<B>'''अन्॥ लसक_१०२७ = पा_६,४.१६७॥</B>'''<BR>
अन् प्रकृत्या स्यादणि परे। राजनः। श्वशुर्यः॥<BR>
<BR>
<B>'''क्षत्त्राद् घः॥ लसक_१०२८ = पा_४,१.१३८॥</B>'''<BR>
क्षत्त्रियः। जातावित्येव/ क्षात्त्रिरन्यत्र॥<BR>
<BR>
<B>'''रेवत्यादिभ्यष्ठक्॥ लसक_१०२९ = पा_४,१.१४६॥</B>'''<BR>
<BR>
<B>'''ठस्येकः॥ लसक_१०३० = पा_७,३.५०॥</B>'''<BR>
अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥<BR>
<BR>
<B>'''जनपदशब्दात्क्षत्त्रियादञ्॥ लसक_१०३१ = पा_४,१.१६८॥</B>'''<BR>
जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। (<i>''क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्</i>'')। पञ्चालानां राजा पाञ्चालः। (<i>''पूरोरण् वक्तव्य</i>''ः)। पौरवः। (<i>''पाण्डोर्ड्यण्</i>'')। पाण्ड्यः॥<BR>
<BR>
<B>'''कुरुनादिभ्यो ण्यः॥ लसक_१०३२ = पा_४,१.१७२॥</B>'''<BR>
कौरव्यः। नैषध्यः॥<BR>
<BR>
<B>'''ते तद्राजाः॥ लसक_१०३३ = पा_४,१.१७४॥</B>'''<BR>
अञादयस्तद्राजसंज्ञाः स्युः॥<BR>
<BR>
<B>'''तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ लसक_१०३४ = पा_२,४.६२॥</B>'''<BR>
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥<BR>
<BR>
<B>'''कम्बोजाल्लुक्॥ लसक_१०३५ = पा_४,१.१७५॥</B>'''<BR>
अस्मात्तद्राजस्य लुक्। कम्बोजः। कम्बोजौ। (<i>''कम्बोजादिभ्य इति वक्तव्यम्</i>'')। चोलः। शकः। केरलः। यवनः॥<BR>
<BR>
इत्यपत्याधिकारः॥ २॥<BR>
 
[[वर्गः:लघुसिद्धान्तकौमुदी]]