"लघुसिद्धान्तकौमुदी/प्राग्घितीयप्रकरणम्" इत्यस्य संस्करणे भेदः

प्राग्घितीयप्रकरणम्
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}
 
<BR>
अथ यदधिकारः (प्राग्घितीयप्रकरणम्)<BR>
<BR>
<B>'''प्राग्घिताद्यत्॥ लसक_११३३ = पा_४,४.७५॥</B>'''<BR>
तस्मै हितमित्यतः प्राग् यदधिक्रियते॥<BR>
<BR>
<B>'''तद्वहति रथयुगप्रासङ्गम्॥ लसक_११३४ = पा_४,४.७६॥</B>'''<BR>
रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः॥<BR>
<BR>
<B>'''धुरो यड्ढकौ॥ लसक_११३५ = पा_४,४.७७॥</B>'''<BR>
हलि चेति दीर्घे प्राप्ते - .<BR>
<BR>
<B>'''न भकुर्छुराम्॥ लसक_११३६ = पा_८,२.७९॥</B>'''<BR>
भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात्। धुर्यः। धौरेयः॥<BR>
<BR>
<B>'''नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु॥ लसक_११३७ = पा_४,४.९१॥</B>'''<BR>
नावा तार्यं नाव्यं जलम्। वयसा तुल्यो वयस्यः। धर्मेण प्राप्यं धर्म्यम्। विषेण वध्यो विष्यः। मूलेन आनाम्यं मूल्यम्। मूलेन समो मूल्यः। सीतया समितं सीत्यं क्षेत्रम्। तुलया संमितम् तुल्यम्॥<BR>
<BR>
<B>'''तत्र साधुः॥ लसक_११३७ = पा_४,४.९८॥</B>'''<BR>
अग्रे साधुः - अग्र्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृति भावः। कर्मण्यः। शरण्यः॥<BR>
<BR>
<B>'''सभाया यः॥ लसक_११३९ = पा_४,४.१०५॥</B>'''<BR>
सभ्यः॥<BR>
<BR>
इति यतो ऽवधिः। (प्राग्घितीयाः)॥ ८॥<BR>
 
[[वर्गः:लघुसिद्धान्तकौमुदी]]