"ऋग्वेदः सूक्तं १.५२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तयंत्यं सु मेषं महया सवर्विदंस्वर्विदं शतं यस्य सुभ्वः साकमीरते ।
अत्यं न वाजं हवनस्यदं रथमेन्द्रं वव्र्त्यामवसेववृत्यामवसे सुव्र्क्तिभिः ॥सुवृक्तिभिः ॥१॥
स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वाव्र्धेवावृधे
इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥२॥
इन्द्रो यद वर्त्रमवधीन नदीव्र्तमुब्जन्नर्णांसिजर्ह्र्षाणो अन्धसा ॥
स हि दवरोद्वरो दवरिषुद्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदव्र्द्धोमदवृद्धो मनीषिभिः ।
इन्द्रं तमह्वे सवपस्ययास्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥३॥
आ यं पर्णन्तिपृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः सवास्वा अभिष्टयः ।
तं वर्त्रहत्येवृत्रहत्ये अनु तस्थुरूतयः शुष्मािन्द्रमवाताशुष्मा अह्रुतप्सवःइन्द्रमवाता अह्रुतप्सवः ॥४॥
अभि सवव्र्ष्टिंस्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव परवणेप्रवणे सस्रुरूतयः ।
इन्द्रो यदयद्वज्री वज्री धर्षमाणोधृषमाणो अन्धसा भिनद वलस्य परिधीन्रिवभिनद्वलस्य तरितःपरिधीँरिव त्रितः ॥५॥
परीं घर्णाघृणा चरति तित्विषे शवो.अपोशवोऽपो वर्त्वीवृत्वी रजसो बुध्नमाशयतबुध्नमाशयत्
वर्त्रस्यवृत्रस्य यतयत्प्रवणे परवणे दुर्ग्र्भिश्वनोदुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम ॥तन्यतुम् ॥६॥
हरदंह्रदं न हि तवात्वा नय्र्षन्त्यूर्मयोन्यृषन्त्यूर्मयो बरह्माणीन्द्रब्रह्माणीन्द्र तव यानि वर्धना ।
तवष्टात्वष्टा चित तेचित्ते युज्यं वाव्र्धेवावृधे शवस्ततक्ष वज्रमभिभूत्योजसम ॥वज्रमभिभूत्योजसम् ॥७॥
जघन्वानुजघन्वाँ उ हरिभिः सम्भ्र्तक्रतविन्द्रसम्भृतक्रतविन्द्र वर्त्रंवृत्रं मनुषे गातुयन्नपः ।
अयछथाअयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दर्शे ॥दृशे ॥८॥
बर्हत सवश्चन्द्रममवद यदुक्थ्यमक्र्ण्वतबृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः ।
यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥९॥
यन मानुषप्रधना इन्द्रमूतयः सवर्न्र्षाचो मरुतो.अमदन्ननु ॥
दयौश्चिदस्यामवानहेःद्यौश्चिदस्यामवाँ सवनादयोयवीदअहेः भियसास्वनादयोयवीद्भियसा वज्र इन्द्र ते ।
वर्त्रस्यवृत्रस्य यद बद्बधानस्ययद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥१०॥
यदिनयदिन्न्विन्द्र नविन्द्र पर्थिवीपृथिवी दशभुजिरहानि विश्वा ततनन्तक्र्ष्टयःततनन्त कृष्टयः
अत्राह ते मघवन विश्रुतंमघवन्विश्रुतं सहो दयामनुद्यामनु शवसा बर्हणा भुवत ॥भुवत् ॥११॥
तवमस्यत्वमस्य पारे रजसो वयोमनःव्योमनः सवभूत्योजास्वभूत्योजा अवसे धर्षन्मनःधृषन्मनः
चक्र्षेचकृषे भूमिं परतिमानमोजसो.अपःप्रतिमानमोजसोऽपः सवःस्वः परिभूरेष्या दिवम ॥दिवम् ॥१२॥
तवंत्वं भुवः परतिमानंप्रतिमानं पर्थिव्यापृथिव्या रष्ववीरस्यऋष्ववीरस्य बर्हतःबृहतः पतिर्भूः ।
विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान ॥नकिरन्यस्त्वावान् ॥१३॥
न यस्य दयावाप्र्थिवीद्यावापृथिवी अनु वयचोव्यचो न सिन्धवो रजसो अन्तमानशुः ।
नोत सवव्र्ष्टिंस्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चक्र्षेअन्यच्चकृषे विश्वमानुषक ॥विश्वमानुषक् ॥१४॥
आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वाअमदन्ननु त्वा
वर्त्रस्यवृत्रस्य यद भर्ष्टिमतायद्भृष्टिमता वधेन नि तवमिन्द्रत्वमिन्द्र परत्यानंप्रत्यानं जघन्थ ॥१५॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५२" इत्यस्माद् प्रतिप्राप्तम्