"ऋग्वेदः सूक्तं १.५४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मा नो अस्मिन मघवन पर्त्स्वंहसिअस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे ।
अक्रन्दयो नद्यो रोरुवद वनारोरुवद्वना कथा न कषोणीर्भियसाक्षोणीर्भियसा समारत ॥१॥
अर्चा शक्राय शाकिने शचीवते शर्ण्वन्तमिन्द्रंशृण्वन्तमिन्द्रं महयन्नभि षटुहिष्टुहि
यो धर्ष्णुनाधृष्णुना शवसा रोदसी उभे वर्षावृषा वर्षत्वावृषत्वा वर्षभोवृषभो नय्र्ञ्जते ॥न्यृञ्जते ॥२॥
अर्चा दिवे बर्हतेबृहते शूष्यं वचः सवक्षत्रंस्वक्षत्रं यस्य धर्षतोधृषतो धर्षन मनःधृषन्मनः
बर्हच्छ्रवाबृहच्छ्रवा असुरो बर्हणा कर्तःकृतः पुरो हरिभ्यां वर्षभोवृषभो रथो हि षः ॥३॥
तवंत्वं दिवो बर्हतःबृहतः सानु कोपयो.अवकोपयोऽव तमनात्मना धर्षताधृषता शम्बरं भिनतभिनत्
यनयन्मायिनो मायिनो वरन्दिनोव्रन्दिनो मन्दिना धर्षच्छितांधृषच्छितां गभस्तिमशनिं पर्तन्यसि ॥पृतन्यसि ॥४॥
नि यदयद्वृणक्षि वर्णक्षि शवसनस्यश्वसनस्य मूर्धनि शुष्णस्य चिदचिद्व्रन्दिनो वरन्दिनोरोरुवद वनारोरुवद्वना
पराचीनेनप्राचीनेन मनसा बर्हणावता यदद्या चित कर्णवःचित्कृणवः कस्त्वा परि ॥५॥
तवमाविथत्वमाविथ नर्यं तुर्वशं यदुं तवंत्वं तुर्वीतिं वय्यंशतक्रतोवय्यं शतक्रतो
तवंत्वं रथमेतशं कर्त्व्येकृत्व्ये धने तवंत्वं पुरो नवतिं दम्भयो नव ॥६॥
स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः परतिप्रति यः शासमिन्वति ।
उक्था वा यो अभिग्र्णातिअभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः ॥७॥
असमं कषत्रमसमाक्षत्रमसमा मनीषा परप्र सोमपा अपसा सन्तु नेमे ।
ये त इन्द्र ददुषो वर्धयन्ति महि कषत्रंक्षत्रं सथविरंस्थविरं वर्ष्ण्यंवृष्ण्यं॥८॥
तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः ।
वयश्नुहिव्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कर्ष्व ॥कृष्व ॥९॥
अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः ।
अपामतिष्ठद धरुणह्वरं तमो.अन्तर्व्र्त्रस्य जठरेषुपर्वतः ।
अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः परवणेषुप्रवणेषु जिघ्नते ॥१०॥
शेव्र्धमधिशेवृधमधि धा दयुम्नमस्मेद्युम्नमस्मे महि कषत्रंक्षत्रं जनाषाळिन्द्र तव्यमतव्यम्
रक्षा च नो मघोनः पाहि सूरीन रायेसूरीन्राये च नः सवपत्यास्वपत्या इषे धाः ॥११॥
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५४" इत्यस्माद् प्रतिप्राप्तम्