"ऋग्वेदः सूक्तं १.५५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पर्थिवीचन परति |
भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ||
सो अर्णवो न नद्यः समुद्रियः परति गर्भ्णाति विश्रिता वरीमभिः |
इन्द्रः सोमस्य पीतये वर्षायते सनात स युध्म ओजसा पनस्यते ||
तवं तमिन्द्र पर्वतं न भोजसे महो नर्म्णस्य धर्मणामिरज्यसि |
पर वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ||
स इद वने नमस्युभिर्वचस्यते चारु जनेषु परब्रुवाण इन्द्रियम |
वर्षा छन्दुर्भवति हर्यतो वर्षा कषेमेण धेनाम्मघवा यदिन्वति ||
स इन महानि समिथानि मज्मना कर्णोति युध्म ओजसा जनेभ्यः |
अधा चन शरद दधति तविषीमत इन्द्राय वज्रं निघनिघ्नते वधम ||
स हि शरवस्युः सदनानि कर्त्रिमा कष्मया वर्धान ओजसाविनाशयन |
जयोतींषि कर्ण्वन्नव्र्काणि यज्यवे.अव सुक्रतुः सर्तवा अपः सर्जत ||
दानाय मनः सोमपावन्नस्तु ते.अर्वाञ्चा हरी वन्दनश्रुदा कर्धि |
यमिष्ठासः सारथयो य इन्द्र ते न तवा केताा दभ्नुवन्ति भूर्णयः ||
अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि शरुतो दधे |
आव्र्तासो.अवतासो न कर्त्र्भिस्तनूषु ते करतवैन्द्र भूरयः ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५५" इत्यस्माद् प्रतिप्राप्तम्