"ऋग्वेदः सूक्तं १.५६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
एष पर पूर्वीरव तस्य चम्रिषो.अत्यो न योषामुदयंस्त भुर्वणिः |
दक्षं महे पाययते हिरण्ययं रथमाव्र्त्या हरियोगं रभ्वसम ||
तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः |
पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ||
स तुर्वणिर्महानरेणु पौंस्ये गिरेर्भ्र्ष्टिर्न भराजते तुजा शवः |
येन शुष्णं मायिनमायसो मदे दुध्राभूषु रामयन नि दामनि ||
देवी यदि तविषी तवाव्र्धोतय इन्द्रं सिषक्त्युषसं न सूर्यः |
यो धर्ष्णुना शवसा बाधते तम इयर्ति रेणुं बर्हदर्हरिष्वणिः ||
वि यत तिरो धरुणमच्युतं रजो.अतिष्ठिपो दिव आतासुबर्हणा |
सवर्मीळ्हे यन मद इन्द्र हर्ष्याहन वर्त्रं निरपामौब्जो अर्णवम ||
तवं दिवो धरुणं धिष ओजसा पर्थिव्या इन्द्र सदनेषु माहिनः |
तवं सुतस्य मदे अरिणा अपो वि वर्त्रस्य समया पाष्यारुजः ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५६" इत्यस्माद् प्रतिप्राप्तम्