"ऋग्वेदः सूक्तं १.५६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
एष परप्र पूर्वीरव तस्य चम्रिषो.अत्योचम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः ।
दक्षं महे पाययते हिरण्ययं रथमाव्र्त्यारथमावृत्या हरियोगं रभ्वसम ॥हरियोगमृभ्वसम् ॥१॥
तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः ।
पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥२॥
तुर्वणिर्महानरेणुतुर्वणिर्महाँ अरेणु पौंस्ये गिरेर्भ्र्ष्टिर्नगिरेर्भृष्टिर्न भराजतेभ्राजते तुजा शवः ।
येन शुष्णं मायिनमायसो मदे दुध्राभूषुदुध्र रामयनआभूषु निरामयन्नि दामनि ॥३॥
देवी यदि तविषी तवाव्र्धोतयत्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः ।
यो धर्ष्णुनाधृष्णुना शवसा बाधते तम इयर्ति रेणुं बर्हदर्हरिष्वणिः ॥बृहदर्हरिष्वणिः ॥४॥
वि यत तिरोयत्तिरो धरुणमच्युतं रजो.अतिष्ठिपोरजोऽतिष्ठिपो दिव आतासुबर्हणाआतासु बर्हणा
सवर्मीळ्हेस्वर्मीळ्हे यन मदयन्मद इन्द्र हर्ष्याहन वर्त्रंहर्ष्याहन्वृत्रं निरपामौब्जो अर्णवम ॥अर्णवम् ॥५॥
तवंत्वं दिवो धरुणं धिष ओजसा पर्थिव्यापृथिव्या इन्द्र सदनेषु माहिनः ।
तवंत्वं सुतस्य मदे अरिणा अपो वि वर्त्रस्यवृत्रस्य समया पाष्यारुजः ॥६॥
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५६" इत्यस्माद् प्रतिप्राप्तम्