"ऋग्वेदः सूक्तं १.५७" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
पर मंहिष्ठाय बर्हते बर्हद्रये सत्यशुष्माय तवसे मतिं भरे |
अपामिव परवणे यस्य दुर्धरं राधो विश्वायुशवसे अपाव्र्तम ||
अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः |
यत पर्वते न समशीत हर्यत इन्द्रस्य वज्रः शनथिता हिरण्ययः ||
अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे |
यस्य धाम शरवसे नामेन्द्रियं जयोतिरकारिहरितो नायसे ||
इमे त इन्द्र ते वयं पुरुष्टुत ये तवारभ्य चरामसि परभूवसो |
नहि तवदन्यो गिर्वणो गिरः सघत कषोणीरिव परति नो हर्य तद वचः ||
भूरि त इन्द्र वीर्यं तव समस्यस्य सतोतुर्मघवन काममा पर्ण |
अनु ते दयौर्ब्र्हती वीर्यं मम इयं च ते पर्थिवी नेम ओजसे ||
तवं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन पर्वशश्चकर्तिथ |
अवास्र्जो निव्र्ताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५७" इत्यस्माद् प्रतिप्राप्तम्