"ऋग्वेदः सूक्तं १.५८" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

११:१६, ३१ मार्च् २००५ इत्यस्य संस्करणं

नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः | वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति || आ सवमद्म युवमानो अजरस्त्र्ष्वविष्यन्नतसेषु तिष्ठति | अत्यो न पर्ष्ठं परुषितस्य रोचते दिवो न सानु सतनयन्नचिक्रदत || कराणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः | रथो न विक्ष्व रञ्जसान आयुषु वयानुषग वार्या देव रण्वति || वि वातजूतो अतसेषु तिष्ठते वर्था जुहूभिः सर्ण्या तुविष्वणिः | तर्षु यदग्ने वनिनो वर्षायसे कर्ष्णं त एम रुशदूर्मे अजर || तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः | अभिव्रजन्नक्षितं पाजसा रजः सथातुश्चरथं भयते पतत्रिणः || दधुष टवा भर्गवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः | होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने || होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वर्णते अध्वरेषु | अग्निं विश्वेषामरतिं वसूनां सपर्यामि परयसा यामि रत्नम || अछिद्रा सूनो सहसो नो अद्य सतोत्र्भ्यो मित्रमहः शर्म यछ | अग्ने गर्णन्तमंहस उरुष्योर्जो नपात पूर्भिरायसीभिः || भवा वरूथं गर्णते विभावो भवा मघवन मघवद्भ्यःशर्म | उरुष्याग्ने अंहसो गर्णन्तं परातर्मक्षू धियावसुर्जगम्यात ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५८&oldid=4472" इत्यस्माद् प्रतिप्राप्तम्