"पञ्चतन्त्रम् ०४ग" इत्यस्य संस्करणे भेदः

→‎बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB
No edit summary
पङ्क्तिः १:
<font size="4.9">
मितम्̣ ददाति हि पिता मितम्̣ भ्राता मितम्̣ सुतः।<br>
अमितस्य हि दातारम्̣ भर्तारम्̣ का न पूजयॆत्॥पञ्च_३.१५१॥<br>
Line २६७ ⟶ २६८:
==कथा ११ शालंकायन-रक्षित-मूषिका-कथा==
<br>
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ शालंकायनॊ नाम तपॊधनॊ जाह्नव्याम्̣ स्नानार्थम्̣ गतः। तस्य च सूर्यॊपस्थानम्̣ कुर्वतस् तत्र प्रदॆशॆ मूषिका काचित् खरतर-नखाग्र-पुटॆन श्यॆनॆन ग्ढ़ीता।गृहीता। द्ड़्ष्ट्वादृष्ष्ट्वा स मुनिः करुणार्द्र-ह्ड़्दयॊ मुञ्च मुञ्चॆति कुर्वाणस् तस्यॊपरि पाषाण-खंडम्̣ प्राक्षिपत्। सॊ पि पाषाण-खंड-प्रहार-व्याकुलॆंद्रियॊ भ्रष्ट-मूषिकॊ भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानंती रक्ष रक्षॆति जल्पंती मुनि-चरणांतिकम् उपाविशत्। श्यॆनॆनापि चॆतनम्̣ लब्ध्वा मुनिर् उक्तॊ, यद्-भॊ मुनॆ! न युक्तम् अनुष्ठितम्̣ भवता यद् अहम्̣ पाषाणॆन ताडितः। किम्̣ त्वम् अधर्मान् न बिभॆषि? तत् समर्पय माम् ऎनाम् मूषिकाम्। नॊ चॆत् प्रभूतम्̣ पातकम् अवाप्स्यसि।<br>
<br>
इति ब्रुवाणम्̣ श्यॆनम्̣ प्रॊवाच सः-भॊ विहंगाधम! रक्षणीयाः प्राणिनाम्̣ प्राणाः। दंडनीया दुष्टाः। संमाननीयाः साधवः। पूजनीया गुरवः। स्तुत्या दॆवाः। तत् किम् असंबढम्̣ प्रजल्पसि?<br>
Line ३०१ ⟶ ३०२:
##[[पञ्चतन्त्रम् 05क| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४]]
##[[पञ्चतन्त्रम् 06| पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०]]
##[[पञ्चतन्त्रम् 06क| पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८]]</font>
#[http://hi.wikipedia.org/wiki/ पंचतंत्र] (hindi wikipedia)
#[[पंचतंत्र]] (हिन्दी में)]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०४ग" इत्यस्माद् प्रतिप्राप्तम्