"ऋग्वेदः सूक्तं १.६०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योर्थम |
दविजन्मानं रयिमिव परशस्तं रातिं भरद भर्गवेमातरिश्वा ॥
अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः |
दिवश्चित पूर्वो नयसादि होताप्र्छ्यो विश्पतिर्विक्षुवेधाः ॥
तं नव्यसी हर्द आ जायमानमस्मत सुकीर्तिर्मधुजिह्वमश्याः |
यं रत्विजो वर्जने मानुषासः परयस्वन्त आयवो जीजनन्त ॥
उशिक पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु |
दमूना गर्हपतिर्दम आ अग्निर्भुवद रयिपती रयीणाम ॥
तं तवा वयं पतिमग्ने रयीणां पर शंसामो मतिभिर्गोतमासः |
आशुं न वाजम्भरं मर्जयन्तः परातर्मक्षू धियावसुर्जगम्यात ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६०" इत्यस्माद् प्रतिप्राप्तम्