"ऋग्वेदः सूक्तं १.६४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
<pre>
वर्ष्णे शर्धाय सुमखाय वेधसे नोधः सुव्र्क्तिं पर भरा मरुद्भ्यः |
अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ॥
ते जज्ञिरे दिव रष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः |
पावकासः शुचयः सूर्या इव सत्वानो न दरप्सिनोघोरवर्पसः ॥
युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव |
दर्ळ्हा चिद विश्वा भुवनानि पार्थिवा पर चयावयन्तिदिव्यानि मज्मना ॥
चित्रैरञ्जिभिर्वपुषे वयञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे |
अंसेष्वेषां नि मिम्र्क्षुर रष्टयः साकं जज्ञिरे सवधया दिवो नरः ॥
ईशानक्र्तो धुनयो रिशादसो वातान विद्युतस्तविषीभिरक्रत |
दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः ॥
पिन्वन्त्यपो मरुतः सुदानवः पयो घर्तवद विदथेष्वाभुवः |
अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति सतनयन्तमक्षितम ॥
महिषासो मायिनश्चित्रभानवो गिरयो न सवतवसो रघुष्यदः |
मर्गा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम ॥
सिंहा इव नानदति परचेतसः पिशा इव सुपिशो विश्ववेदसः |
कषपो जिन्वन्तः पर्षतीभिर रष्टिभिः समित सबाधः शवसाहिमन्यवः ॥
रोदसी आ वदता गणश्रियो नर्षाचः शूराः शवसाहिमन्यवः |
आ वन्धुरेष्वमतिर्न दर्शता विद्युन न तस्थौ मरुतो रथेषु वः ॥
विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः |
अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वर्षखादयो नरः ॥
हिरण्ययेभिः पविभिः पयोव्र्ध उज्जिघ्नन्त आपथ्यो न पर्वतान |
मखा अयासः सवस्र्तो धरुवच्युतो दुध्रक्र्तो मरुतो भराजद्र्ष्टयः ॥
घर्षुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गर्णीमसि |
रजस्तुरं तवसं मारुतं गणं रजीषिणंव्र्षणं सश्चत शरिये ॥
पर नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत |
अर्वद्भिर्वजं भरते धना नर्भिराप्र्छ्यंक्रतुमा कषेति पुष्यति ॥
चर्क्र्त्यं मरुतः पर्त्सु दुष्टरं दयुमन्तं शुष्मं मघवत्सु धत्तन |
धनस्प्र्तमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः ॥
नू षठिरं मरुतो वीरवन्तं रतीषाहं रयिमस्मासु धत्त |
सहस्रिणं शतिनं शूशुवांसं परातर मक्षू धियावसुर जगम्यात ॥
</pre>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६४" इत्यस्माद् प्रतिप्राप्तम्