"ऋग्वेदः सूक्तं १.६४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
 
<pre>
वर्ष्णेवृष्णे शर्धाय सुमखाय वेधसे नोधः सुव्र्क्तिंसुवृक्तिं परप्र भरा मरुद्भ्यः ।
अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ॥१॥
ते जज्ञिरे दिव रष्वासऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः ।
पावकासः शुचयः सूर्या इव सत्वानो न दरप्सिनोघोरवर्पसःद्रप्सिनो घोरवर्पसः ॥२॥
युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव ।
दर्ळ्हादृळ्हा चिद विश्वाचिद्विश्वा भुवनानि पार्थिवा परप्र चयावयन्तिदिव्यानिच्यावयन्ति दिव्यानि मज्मना ॥३॥
चित्रैरञ्जिभिर्वपुषे वयञ्जतेव्यञ्जते वक्षस्सु रुक्मानधिरुक्माँ अधि येतिरे शुभे ।
अंसेष्वेषां नि मिम्र्क्षुर रष्टयःमिमृक्षुरृष्टयः साकं जज्ञिरे सवधयास्वधया दिवो नरः ॥४॥
ईशानक्र्तोईशानकृतो धुनयो रिशादसो वातान विद्युतस्तविषीभिरक्रतवातान्विद्युतस्तविषीभिरक्रत
दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयःपयसा परिज्रयः ॥५॥
पिन्वन्त्यपो मरुतः सुदानवः पयो घर्तवद विदथेष्वाभुवःघृतवद्विदथेष्वाभुवः
अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति सतनयन्तमक्षितम ॥स्तनयन्तमक्षितम् ॥६॥
महिषासो मायिनश्चित्रभानवो गिरयो न सवतवसोस्वतवसो रघुष्यदः ।
मर्गामृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम ॥तविषीरयुग्ध्वम् ॥७॥
सिंहा इव नानदति परचेतसःप्रचेतसः पिशा इव सुपिशो विश्ववेदसः ।
कषपोक्षपो जिन्वन्तः पर्षतीभिरपृषतीभिरृष्टिभिः रष्टिभिः समित सबाधःसमित्सबाधः शवसाहिमन्यवः ॥८॥
रोदसी आ वदता गणश्रियो नर्षाचःनृषाचः शूराः शवसाहिमन्यवः ।
आ वन्धुरेष्वमतिर्न दर्शता विद्युन नविद्युन्न तस्थौ मरुतो रथेषु वः ॥९॥
विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः ।
अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वर्षखादयोवृषखादयो नरः ॥१०॥
हिरण्ययेभिः पविभिः पयोव्र्धपयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतानपर्वतान्
मखा अयासः सवस्र्तोस्वसृतो धरुवच्युतोध्रुवच्युतो दुध्रक्र्तोदुध्रकृतो मरुतो भराजद्र्ष्टयः ॥भ्राजदृष्टयः ॥११॥
घर्षुंघृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गर्णीमसिगृणीमसि
रजस्तुरं तवसं मारुतं गणंगणमृजीषिणं रजीषिणंव्र्षणंवृषणं सश्चत शरिये ॥श्रिये ॥१२॥
परप्र नू स मर्तः शवसा जनानतिजनाँ अति तस्थौ व ऊती मरुतो यमावत ।
अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति ॥१३॥
अर्वद्भिर्वजं भरते धना नर्भिराप्र्छ्यंक्रतुमा कषेति पुष्यति ॥
चर्क्र्त्यंचर्कृत्यं मरुतः पर्त्सुपृत्सु दुष्टरं दयुमन्तंद्युमन्तं शुष्मं मघवत्सु धत्तन ।
धनस्प्र्तमुक्थ्यंधनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः ॥हिमाः ॥१४॥
नू षठिरंष्ठिरं मरुतो वीरवन्तं रतीषाहंवीरवन्तमृतीषाहं रयिमस्मासु धत्त ।
सहस्रिणं शतिनं शूशुवांसं परातरप्रातर्मक्षू मक्षूधियावसुर्जगम्यात् धियावसुर जगम्यात ॥॥१५॥
 
</pre>
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६४" इत्यस्माद् प्रतिप्राप्तम्