"ऋग्वेदः सूक्तं १.६५" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
 
<pre>
पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम ।वहन्तम् ॥१॥
सजोषा धीराः पदैरनु गमन्नुपग्मन्नुप तवात्वा सीदनसीदन्विश्वे विश्वेयजत्राः ॥यजत्राः ॥२॥
रतस्यऋतस्य देवा अनु वरताव्रता गुर्भुवत परिष्टिर्द्यौर्नगुर्भुवत्परिष्टिर्द्यौर्न भूम ॥३॥
वर्धन्तीमापः पन्वा सुशिश्विं रतस्यसुशिश्विमृतस्य योना गर्भे सुजातम ॥सुजातम् ॥४॥
पुष्टिर्न रण्वा कषितिर्नक्षितिर्न पर्थिवीपृथ्वी गिरिर्न भुज्म कषोदोक्षोदो न शम्भु ॥५॥
अत्यो नाज्मन सर्गप्रतक्तःनाज्मन्सर्गप्रतक्तः सिन्धुर्न कषोदःक्षोदः क ईं वराते ॥६॥
जामिः सिन्धूनां भरातेवभ्रातेव सवस्रामिभ्यान नस्वस्रामिभ्यान्न राजा वनान्यत्ति ॥७॥
यद वातजूतोयद्वातजूतो वना वयस्थादग्निर्हव्यस्थादग्निर्ह दाति रोमा पर्थिव्याः ॥पृथिव्याः ॥८॥
शवसित्यप्सुश्वसित्यप्सु हंसो न सीदन करत्वासीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत ।विशामुषर्भुत् ॥९॥
सोमो न वेधा रतप्रजातःऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥१०॥
 
</pre>
 

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/4528" इत्यस्माद् प्रतिप्राप्तम्