"मत्स्यपुराणम्/अध्यायः २३६" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) मत्स्यपुराणम् using AWB
पङ्क्तिः १:
{{मत्स्यपुराणम्}}
 
<poem>
शान्तिविधानवर्णनम्।
Line ४ ⟶ ६:
गर्ग उवाच।
यान्ति यानान्ययुक्तानि युक्तान्यपि न यान्ति च।
चोद्यमानानि तत्र स्यात् महद्भयमुपस्थितम् ।। २३६.१ ।।
 
वाह्यमाना न वाह्यन्ते वाह्यन्ते नात्यनाहताः।
अचलाश्च चलन्त्येव न चलन्ति चलानि च ।। २३६.२ ।।
 
आकाशे तूर्यनादश्च गीतगन्धर्वनिस्वनाः।
काष्ठदर्वी-कुठारादि विकारं कुरुते यदि ।। २३६.३ ।।
 
गावो लांगूलसङ्घैश्च स्त्रियः स्त्री च विघातयेत्।
उपस्करादि विकृतौ घोरं शस्त्रभयम्भवेत् ।। २३६.४ ।।
 
वायोस्तु पूजं द्विजसक्तुभिश्च कृत्वा नियुक्तांश्च जपेच्च मन्त्रान्।
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२३६" इत्यस्माद् प्रतिप्राप्तम्