"ऋग्वेदः सूक्तं १.६७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम |
कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट ॥
हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन |
विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन ॥
अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः |
परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥
य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य |
वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै ॥
वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः |
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६७" इत्यस्माद् प्रतिप्राप्तम्