"ऋग्वेदः सूक्तं १.६९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
शुक्रः शुशुक्वानुषो न जारः पप्रा समीची दिवो नज्योतिः |
परि परजातः करत्वा बभूथ भुवो देवानां पिता पुत्रः सन ॥
वेधा अद्र्प्तो अग्निर्विजानन्नूधर्न गोनां सवाद्मा पितूनाम |
जने न शेव आहूर्यः सन मध्ये निषत्तो रण्वो दुरोणे ॥
पुत्रो न जातो रण्वो दुरोणे वाजी न परीतो विशो वि तारीत |
विशो यदह्वे नर्भिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः ॥
नकिष ट एता वरता मिनन्ति नर्भ्यो यदेभ्यः शरुष्टिं चकर्थ |
तत तु ते दंसो यदहन समानैर्न्र्भिर्यद युक्तो विवे रपांसि ॥
उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै |
तमना वहन्तो दुरो वय रण्वन नवन्त विश्वे सवर्द्र्शीके ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६९" इत्यस्माद् प्रतिप्राप्तम्