"ऋग्वेदः सूक्तं १.६९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
शुक्रः शुशुक्वानुषोशुशुक्वाँ उषो न जारः पप्रा समीची दिवो नज्योतिः ज्योतिः ॥१॥
परि परजातःप्रजातः करत्वाक्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन ॥सन् ॥२॥
वेधा अद्र्प्तोअदृप्तो अग्निर्विजानन्नूधर्न गोनां सवाद्मास्वाद्मा पितूनाम ।पितूनाम् ॥३॥
जने न शेव आहूर्यः सन मध्येसन्मध्ये निषत्तो रण्वो दुरोणे ॥४॥
पुत्रो न जातो रण्वो दुरोणे वाजी न परीतोप्रीतो विशो वि तारीत ।तारीत् ॥५॥
विशो यदह्वे नर्भिःनृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः ॥६॥
नकिष टनकिष्ट एता वरताव्रता मिनन्ति नर्भ्योनृभ्यो यदेभ्यः शरुष्टिंश्रुष्टिं चकर्थ ॥७॥
तत तुतत्तु ते दंसो यदहन समानैर्न्र्भिर्यद युक्तोयदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि ॥८॥
उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै ॥९॥
तमनात्मना वहन्तो दुरो वय रण्वन नवन्तव्यृण्वन्नवन्त विश्वे सवर्द्र्शीकेस्वर्दृशीके ॥१०॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६९" इत्यस्माद् प्रतिप्राप्तम्