"ऋग्वेदः सूक्तं १.७०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः |
आ दैव्यानि वरता चिकित्वाना मानुषस्य जनस्य जन्म ॥
गर्भो यो अपां गर्भो वनानां गर्भश्च सथातां गर्भश्चरथाम |
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तः सवाधीः ॥
स हि कषपावानग्नी रयीणां दाशद यो अस्मा अरं सूक्तैः |
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान ॥
वर्धान यं पूर्वीः कषपो विरूपा सथातुश्च रथं रतप्रवीतम |
अराधि होता सवर्निषत्तः कर्ण्वन विश्वान्यपांसि सत्या ॥
गोषु परशस्तिं वनेषु धिषे भरन्त विश्वे बलिं सवर्णः |
वि तवा नरः पुरुत्रा सपर्यन पितुर्न जिव्रेर्वि वेदोभरन्त ॥
साधुर्न गर्ध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७०" इत्यस्माद् प्रतिप्राप्तम्