"ऋग्वेदः सूक्तं १.७१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
उप पर जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः |
सवसारः शयावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः ॥
वीळु चिद दर्ळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण |
चक्रुर्दिवो बर्हतो गातुमस्मे अहः सवर्विविदुः केतुमुस्राः ॥
दधन्न्र्तं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभ्र्त्राः |
अत्र्ष्यन्तीरपसो यन्त्यछा देवाञ जन्म परयसा वर्धयन्तीः ॥
मथीद यदीं विभ्र्तो मातरिश्वा गर्हे-गर्हे शयेतो जेन्यो भूत |
आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भर्गवाणो विवाय ॥
महे यत पित्र ईं रसं दिवे करव तसरत पर्शन्यश्चिकित्वान |
सर्जदस्ता धर्षता दिद्युमस्मै सवायां देवो दुहितरि तविषिं धात ॥
सव आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु दयून |
वर्धो अग्ने वयो अस्य दविबर्हा यासद राया सरथं यं जुनासि ॥
अग्निं विश्वा अभि पर्क्षः सचन्ते समुद्रं न सरवतः सप्त यह्वीः |
न जामिभिर्वि चिकिते वयो नो विदा देवेषु परमतिं चिकित्वान ॥
आ यदिषे नर्पतिं तेज आनट छुचि रेतो निषिक्तं दयौरभीके |
अग्निः शर्धमनवद्यं युवानं सवाध्यं जनयत सूदयच्च ॥
मनो न यो.अध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे |
राजाना मित्रावरुणा सुपाणी गोषु परियमम्र्तं रक्षमाणा ॥
मा नो अग्ने सख्या पित्र्याणि पर मर्षिष्ठा अभि विदुष कविः सन |
नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७१" इत्यस्माद् प्रतिप्राप्तम्