"ब्रह्मपुराणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) ब्रह्मपुराणम् using AWB
पङ्क्तिः ९६:
 
आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च ।।
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम्।। १.२८ ।।
 
सर्व्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम्।
पङ्क्तिः ११७:
 
अहङ्कारस्तु महतस्तस्माद्भूतानि जज्ञिरे।
भूरभेदाश्च भूतेभ्य इति सर्गः सनातनः।। १.३५ ।।
 
विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति।
पङ्क्तिः १८६:
 
</poem>
 
[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्