"ब्रह्मपुराणम्/अध्यायः ३" इत्यस्य संस्करणे भेदः

adding contents
(लघु) ब्रह्मपुराणम् using AWB
पङ्क्तिः २१२:
 
हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्य्यवान्।
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः।। ३.६५ ।।
 
सैहिकेया इति ख्याता यस्याः पुत्रा महाबलाः।
पङ्क्तिः ३४१:
 
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते।
पूर्व्वं यत्र समुत्पन्नान्ब्रह्मर्षीन्सप्त मानसान्।। ३.१०८
 
पुत्रत्वे कल्पयामास स्वयमेव पितामहः।
पङ्क्तिः ४००:
 
</poem>
 
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_३" इत्यस्माद् प्रतिप्राप्तम्