"ब्रह्मपुराणम्/अध्यायः ४" इत्यस्य संस्करणे भेदः

(लघु) adding contents
(लघु) ब्रह्मपुराणम् using AWB
पङ्क्तिः ४:
| translator =
| section = अध्यायः ४
| previous = [[../अध्यायः ३|अध्यायः ३]]
| next = [[../अध्यायः ५|अध्यायः ५]]
| notes =
पङ्क्तिः २०:
 
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम्।
आदित्यानां तथा विष्णुं वसूनामथ पावकम्।। ४.३ ।।
 
प्रजापतीनां दक्षं तु मरुतामथ वासवम्।
पङ्क्तिः ९५:
 
यश्चेमं कीर्त्तयेन्नित्यं पृथोर्वैण्यस्य विस्तरम्।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम्।। ४.२७ ।।
 
आसीद्धर्म्मस्य संगोप्ता पूर्व्वमत्रिसमः प्रभुः।
पङ्क्तिः १२५:
 
निधनेऽत्रेः प्रसूतस्त्वं प्रजापतिरसंशयम्।
प्रजाश्च पालयिष्येऽहमितीह समयः कृतः।। ४.३७ ।।
 
तांस्तथा ब्रुवतः सर्वामहर्षिनब्रवीत्तदा।
पङ्क्तिः २०४:
 
तावूचतुस्तदा सर्वास्तानृषीन् सूतमाघधौ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्म्मभिः।। ४.६३ ।।
 
न चास्य विद्मोवै कर्म्म नाम वा लक्षणं यशः।
पङ्क्तिः ३८९:
 
</poem>
 
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_४" इत्यस्माद् प्रतिप्राप्तम्