"ब्रह्मपुराणम्/अध्यायः ६" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) ब्रह्मपुराणम् using AWB
पङ्क्तिः ६४:
 
आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता।
कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह॥ ६.१७
 
द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन्।
पङ्क्तिः ९९:
'''विवस्वानुवाच'''
असंशयं पुत्र महृद्भविष्यत्यत्र कारणम्।
येन त्वामाविशत् क्रोधो धर्म्मज्ञं सत्यवादिनम्॥ ६.२८ ॥
 
न शक्यमेतन्मिथ्या तु कर्त्त मातृवचस्तव।
पङ्क्तिः १८२:
इति श्रीब्रह्मे महापुराणे आदित्योत्पत्तिकथनं नाम षष्ठोऽध्यायः॥ ६ ॥
</poem>
 
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_६" इत्यस्माद् प्रतिप्राप्तम्