"ब्रह्मपुराणम्/अध्यायः १०" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) ब्रह्मपुराणम् using AWB
पङ्क्तिः १३५:
 
प्रसादयामास पतिं पुत्रो मे नेदृसो भवेत्।
ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत्॥ १०.४२ ॥
 
'''ऋचीक उवाच'''
पङ्क्तिः २१८:
इति श्रीब्राह्मे महापुराणे सोमवंशेऽमावसुवंशानुकीर्त्तनं नाम दशमोऽध्यायः॥ १० ॥
</poem>
 
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१०" इत्यस्माद् प्रतिप्राप्तम्