"ब्रह्मपुराणम्/अध्यायः ७६" इत्यस्य संस्करणे भेदः

adding contents
(लघु) ब्रह्मपुराणम् using AWB
पङ्क्तिः १५:
'''नारद उवाच'''
महेश्वरजटाजूटाद्गङ्गमादाय गौतमः।
आगत्य ब्रह्मणः पुण्ये ततः किमकरोद्गिरौ।। ७६.१
 
ब्रह्मोवाच
पङ्क्तिः ८५:
अकिंचनेभ्यः साधुभ्यो दद्याद्वस्त्राणि कम्बलान्।
श्रृण्वन्हरिकथां दिव्यां तथा गङ्गासमुद्भवाम्।।
अनेन विधिना गच्छन्सम्यक्तीर्थफलं लभेत्।। ७६.२२ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये षट्सप्ततितमोऽध्यायः।। ७६ ।।
पङ्क्तिः ९२:
 
</poem>
 
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_७६" इत्यस्माद् प्रतिप्राप्तम्