"ब्रह्मपुराणम्/अध्यायः १०२" इत्यस्य संस्करणे भेदः

adding contents
(लघु) ब्रह्मपुराणम् using AWB
पङ्क्तिः ४८:
स्वर्गमौक्षफलं चान्यद्ब्रह्मतीर्थफलं स्मृतम्।। १०२.११ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पञ्चतीर्थमाहात्म्यनिरूपणं नाम द्व्यधिकशततमोऽध्यायः।। १०२ ।।
 
गौतमीमाहात्म्य त्रयस्त्रिंशोऽध्यायः।। ३३ ।।
 
</poem>
 
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१०२" इत्यस्माद् प्रतिप्राप्तम्