"ऋग्वेदः सूक्तं १.७६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
का त उपेतिर्मनसो वराय भुवदग्ने शन्तमाशंतमा का मनीषा ।
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेममनसा दाशेम ॥१॥
एह्यग्न इह होता नि षीदादब्धः सु पुरेतापुरता भवा नः ।
अवतां तवात्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान ॥देवान् ॥२॥
परप्र सु विश्वान रक्षसोविश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा ।
अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्माचकृमा सुदाव्ने ॥३॥
परजावताप्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः ।
वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम ॥प्रयन्तर्जनितर्वसूनाम् ॥४॥
यथा विप्रस्य मनुषो हविर्भिर्देवानयजःहविर्भिर्देवाँ अयजः कविभिः कविः सनसन्
एवा होतः सत्यतर तवमद्याग्नेत्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७६" इत्यस्माद् प्रतिप्राप्तम्