"ऋग्वेदः सूक्तं १.७७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः |
यो मर्त्येष्वम्र्त रतावा होता यजिष्ठ इत कर्णोति देवान ||
यो अध्वरेषु शन्तम रतावा होता तमू नमोभिरा कर्णुध्वम |
अग्निर्यद वेर्मर्ताय देवान स चा बोधाति मनसायजाति ||
स हि करतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः |
तं मेधेषु परथमं देवयन्तीर्विश उप बरुवते दस्ममारीः ||
स नो नर्णां नर्तमो रिशाद अग्निर्गिरो.अवसा वेतु धीतिम |
तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म ||
एवाग्निर्गोतमेभिर्र्तावा विप्रेभिरस्तोष्ट जातवेदाः |
स एषु दयुम्नं पीपयत स वाजं स पुष्टिं याति जोषमा चिकित्वान ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७७" इत्यस्माद् प्रतिप्राप्तम्