"ऋग्वेदः सूक्तं १.७७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
यो मर्त्येष्वम्र्तमर्त्येष्वमृत रतावाऋतावा होता यजिष्ठ इतइत्कृणोति कर्णोति देवान ॥देवान् ॥१॥
यो अध्वरेषु शन्तमशंतम रतावाऋतावा होता तमू नमोभिरा कर्णुध्वमकृणुध्वम्
अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥२॥
अग्निर्यद वेर्मर्ताय देवान स चा बोधाति मनसायजाति ॥
स हि करतुःक्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः ।
तं मेधेषु परथमंप्रथमं देवयन्तीर्विश उप बरुवतेब्रुवते दस्ममारीः ॥३॥
स नो नर्णांनृणां नर्तमोनृतमो रिशादरिशादा अग्निर्गिरो.अवसाअग्निर्गिरोऽवसा वेतु धीतिमधीतिम्
तना च ये मघवानः शविष्ठशविष्ठा वाजप्रसूता इषयन्तमन्मइषयन्त मन्म ॥४॥
एवाग्निर्गोतमेभिर्र्तावाएवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः ।
स एषु दयुम्नंद्युम्नं पीपयत सपीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वानचिकित्वान् ॥५॥
 
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७७" इत्यस्माद् प्रतिप्राप्तम्