"ऋग्वेदः सूक्तं १.७८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अभि तवात्वा गोतमा गिरा जातवेदो विचर्षणे ।
दयुम्नैरभिद्युम्नैरभि परप्र णोनुमः ॥१॥
तमु तवात्वा गोतमो गिरा रायस्कामो दुवस्यति ।
द्युम्नैरभि प्र णोनुमः ॥२॥
दयुम्नैर... ॥
तमु त्वा वाजसातममङ्गिरस्वद्धवामहे ।
तमु तवा वाजसातममङगिरस्वद धवामहे ।
द्युम्नैरभि प्र णोनुमः ॥३॥
दयुम्नैर... ॥
तमु त्वा वृत्रहन्तमं यो दस्यूँरवधूनुषे ।
तमु तवा वर्त्रहन्तमं यो दस्यून्रवधूनुषे ।
द्युम्नैरभि प्र णोनुमः ॥४॥
दयुम्नैर.. . ॥
अवोचाम रहूगणा अग्नये मधुमद वचःमधुमद्वचः
द्युम्नैरभि प्र णोनुमः ॥५॥
दयुम्नैर... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७८" इत्यस्माद् प्रतिप्राप्तम्