"ऋग्वेदः सूक्तं १.७९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
हिरण्यकेशो रजसो विसारे.अहिर्धुनिर्वात इव धरजीमान |
शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ||
आ ते सुपर्णा अमिनन्तमेवैः कर्ष्णो नोनाव वर्षभो यदीदम |
शिवाभिर्न समयमानाभिरागात पतन्ति मिहः सतनयन्त्यभ्रा ||
यदीं रतस्य पयसा पियानो नयन्न्र्तस्य पथिभी रजिष्ठैः |
अर्यमा मित्रो वरुनः परिज्मा तवचं पर्ञ्चन्त्युपरस्य योनौ ||
अग्ने वाजस्य गोमत ईशानः सहसो यहो |
अस्मे धेहि जातवेदो महि शरवः ||
स इधनो वसुष कविरग्निरीळेन्यो गिरा |
रेवदस्मभ्यम्पुर्वणीक दीदिहि ||
कषपो राजन्नुत तमनाग्ने वस्तोरुतोषसः |
स तिग्मजम्भ रक्षसो दह परति ||
अवा नो अग्न ऊतिभिर्गायत्रस्य परभर्मणि |
विश्वासु धीषु वन्द्य ||
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम |
विश्वासु पर्त्सुदुष्टरम ||
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम |
मार्डीकं धेहि जीवसे ||
पर पूतास्तिग्मशोचिषे वाचो गोतमाग्नये |
भरस्व सुम्नयुर्गिरः ||
यो नो अग्ने.अभिदासत्यन्ति दूरे पदीष्ट सः |
अस्माकमिद वर्धे भव ||
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति |
होता गर्णीत उक्थ्यः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७९" इत्यस्माद् प्रतिप्राप्तम्