"ऋग्वेदः सूक्तं १.७९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
हिरण्यकेशो रजसो विसारे.अहिर्धुनिर्वातविसारेऽहिर्धुनिर्वात इव धरजीमानध्रजीमान्
शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥१॥
आ ते सुपर्णा अमिनन्तमेवैःअमिनन्तँ कर्ष्णोएवैः कृष्णो नोनाव वर्षभोवृषभो यदीदमयदीदम्
शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥२॥
शिवाभिर्न समयमानाभिरागात पतन्ति मिहः सतनयन्त्यभ्रा ॥
यदीं रतस्ययदीमृतस्य पयसा पियानो नयन्न्र्तस्यनयन्नृतस्य पथिभी रजिष्ठैः ।
अर्यमा मित्रो वरुनःवरुणः परिज्मा तवचंत्वचं पर्ञ्चन्त्युपरस्यपृञ्चन्त्युपरस्य योनौ ॥३॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि शरवः ॥श्रवः ॥४॥
इधनोइधानो वसुष कविरग्निरीळेन्योवसुष्कविरग्निरीळेन्यो गिरा ।
रेवदस्मभ्यं पुर्वणीक दीदिहि ॥५॥
रेवदस्मभ्यम्पुर्वणीक दीदिहि ॥
कषपोक्षपो राजन्नुत तमनाग्नेत्मनाग्ने वस्तोरुतोषसः ।
स तिग्मजम्भ रक्षसो दह परति ॥प्रति ॥६॥
अवा नो अग्न ऊतिभिर्गायत्रस्य परभर्मणिप्रभर्मणि
विश्वासु धीषु वन्द्य ॥७॥
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यमवरेण्यम्
विश्वासु पर्त्सुदुष्टरमपृत्सु दुष्टरम् ॥८॥
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसमविश्वायुपोषसम्
मार्डीकं धेहि जीवसे ॥९॥
परप्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये ।
भरस्व सुम्नयुर्गिरः ॥१०॥
यो नो अग्ने.अभिदासत्यन्तिअग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः ।
अस्माकमिद्वृधे भव ॥११॥
अस्माकमिद वर्धे भव ॥
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति ।
होता गर्णीतगृणीत उक्थ्यः ॥१२॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७९" इत्यस्माद् प्रतिप्राप्तम्