"ऋग्वेदः सूक्तं १.८०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
इत्था हि सोम इन मदे बरह्मा चकार वर्धनम |
शविष्ठ वज्रिन्नोजसा पर्थिव्या निः शशा अहिमर्चन्ननु सवराज्यम ||
स तवामदद वर्षा मदः सोमः शयेनाभ्र्तः सुतः |
येनाव्र्त्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्न... ||
परेह्यभीहि धर्ष्णुहि न ते वज्रो नि यंसते |
इन्द्र नर्म्णं हि ते शवो हनो वर्त्रं जया अपो.अर्चन्न... ||
निरिन्द्र भूम्या अधि वर्त्रं जघन्थ निर्दिवः |
सर्जा मरुत्वतीरव जीवधन्या इमा अपो.अर्चन्न... ||
इन्द्रो वर्त्रस्य दोधतः सानुं वज्रेण हीळितः |
अभिक्रम्याव जिघ्नते.अपः सर्माय चोदयन्नर्चन्न... ||
अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा |
मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिछत्यर्चन्न... ||
इन्द्र तुभ्यमिदद्रिवो.अनुत्तं वज्रिन वीर्यम |
यद ध तयम्मायिनं मर्गं तमु तवं माययावधीरर्चन्न... ||
वि ते वज्रासो अस्थिरन नवतिं नाव्या अनु |
महत त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्न... ||
सहस्रं साकमर्चत परि षटोभत विंशतिः |
शतैनमन्वनोनवुरिन्द्राय बरह्मोद्यतमर्चन्न... ||
इन्द्रो वर्त्रस्य तविषीं निरहन सहसा सहः |
महत तदस्य पौंस्यं वर्त्रं जघन्वानस्र्जदर्चन्न... ||
इमे चित तव मन्यवे वेपेते भियसा मही |
यदिन्द्र वज्रिन्नोजसा वर्त्रं मरुत्वानवधीरर्चन्न... ||
न वेपसा न तन्यतेन्द्रं वर्त्रो वि बीभयत |
अभ्येनं वज्र आयसः सहस्रभ्र्ष्टिरायतार्चन्न... ||
यद वर्त्रं तव चशनिं वज्रेण समयोधयः |
अहिमिन्द्रजिघांसतो दिवि ते बद्बधे शवो.अर्चन्न... ||
अभिष्टने ते अद्रिवो यत सथा जगच्च रेजते |
तवष्टा चित तव मन्यव इन्द्र वेविज्यते भियार्चन्न... ||
नहि नु यादधीमसीन्द्रं को वीर्या परः |
तस्मिन नर्म्णमुत करतुं देवा ओजांसि सं दधुरर्चन्न... ||
यमथर्व मनुष पिता दध्यं धियमत्नत |
तस्मिन बरह्माणि पुर्वथेन्द्र उक्था समग्मतार्चन्न... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८०" इत्यस्माद् प्रतिप्राप्तम्