"आञ्जनेय कवचम्" इत्यस्य संस्करणे भेदः

fix
Hinduism using AWB
पङ्क्तिः १:
<poem>
श्री आञ्जनेय कवचम्
 
अस्य श्रीहनुमत्कवच स्तोत्रमहामन्त्रस्य ।
पङ्क्तिः ९:
अञ्जनासुनुरिति शक्तिः ।
श्री रामदूत हति कीलकम् ।
मम मानसाभीष्टसिद्धयर्थे जपे विनियोगः ।।
 
 
पङ्क्तिः १७:
 
ऊर्ध्वं में केसरी पातु विष्णुभक्तस्तु में ह्यधः ।
लंकाविदाहकः पातु सर्वापद्भयो निरन्तरम् ।।
 
सुग्रीवसचिवः पातु मस्तके वायुनन्दनः ।
पङ्क्तिः ३२:
 
वक्षो मुद्रापहारी च पातु पार्श्वे महाभुजः ।
सीताशोकप्रहर्ता च स्तनौ पातु निरन्तरम् ।।
 
लंकाभयंकर पातु पृष्टदेशे निरन्तरम् ।
पङ्क्तिः ४१:
 
जंघे पातु कपिश्रेष्ठः गुल्फं पातु महाबलः ।
अचलोद्धारकः पातु पादौ भास्करसन्निभः ।।
 
अंगान्यमितसत्वाढयः पातु पादांगुलिस्सदा ।
सर्वांगानि महाशूरः पातु रोमाणि चात्मवान् ।।
 
हनुमत्कवचं यस्तु पठेत विद्वान विचक्षणः ।
स एव पुरुषश्रेष्ठः भुक्तिं मुक्तिं च विन्दति ।।
 
श्रिकालं एककालं वा पठेत मासत्रयं नरः ।
सर्वान् रिपुन् क्षणात् जित्वा स पुमान श्रियं आप्नुयात् ।।
 
अर्धरात्रौ जले स्थित्वा सप्तवारं पठेत यदि ।
क्षयापस्मारकुष्ठकादि तापत्रयनिवारणम् ।।
 
अश्वत्थमूले अर्कवारे स्थित्वा पठति यः पुमान् ।
पङ्क्तिः ५९:
 
सर्वरोगाः क्षयं यान्ति सर्वसिद्धिप्रदायकम् ।
यः करे धारयेन्नित्यं रामरक्षासमन्वितम् ।।
 
रामरक्षां पठेद्यस्तु हनुमत्कवचं विना ।
अरण्ये रुदितं तेन स्तोत्रपाठञ्च निष्फलम् ।।
 
सर्वदुःखभयं नास्ति सर्वत्र विजयी भवेत ।
पङ्क्तिः ७६:
</poem>
 
[[वर्गः:Hinduism]]
[[वर्गः:काव्य]]
"https://sa.wikisource.org/wiki/आञ्जनेय_कवचम्" इत्यस्माद् प्रतिप्राप्तम्