"ईशावास्‍योपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
Hinduism using AWB
पङ्क्तिः १:
{{Upanishad}}
ईशोपनिषत्</br />
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।</br />
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥</br />
ॐ शान्तिः शान्तिः शान्तिः॥</br />
</br />
॥अथ ईशोपनिषत्॥</br />
</br />
ॐ ईशावास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।</br />
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्॥१॥</br />
</br />
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।</br />
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥</br />
</br />
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।</br />
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥</br />
</br />
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।</br />
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥</br />
</br />
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।</br />
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥</br />
</br />
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।</br />
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥</br />
</br />
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।</br />
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥</br />
</br />
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।</br />
कविर्मनीषी परिभूः स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥</br />
</br />
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।</br />
ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥</br />
</br />
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।</br />
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥</br />
</br />
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।</br />
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥</br />
</br />
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।</br />
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥१२॥</br />
</br />
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।</br />
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥</br />
</br />
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।</br />
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥</br />
</br />
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।</br />
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥</br />
</br />
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |</br />
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥</br />
</br />
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।</br />
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥</br />
</br />
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।</br />
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥</br />
</br />
॥इति ईशोपनिषत्॥</br />
</br />
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।</br />
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥</br />
ॐ शान्तिः शान्तिः शान्तिः॥</br>
 
== अधिकाध्ययनाय ==
पङ्क्तिः ७३:
#[http://web.archive.org/20040816081032/www.geocities.com/advaitavedant/isavasya.htm English Translation by Vidyavachaspati V. Panoli] (link broken)
#[http://www.bhakthinivedana.org/books/Isa/IsaIndex.htm Isa:va:syo:panishad English Translation by HH Sri Sri Sri Chinna Srimanna:ra:yana Jeeyar Swamiji]
 
 
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]
 
[[fr:Ishopanishad]]
"https://sa.wikisource.org/wiki/ईशावास्‍योपनिषद्" इत्यस्माद् प्रतिप्राप्तम्