"ऋग्वेदः सूक्तं १.८२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उपो षु शर्णुहीशृणुही गिरो मघवन मातथामघवन्मातथा इव ।
यदा नः सून्र्तावतःसूनृतावतः कर आदर्थयास इदइद्योजा योजा नविन्द्रन्वैन्द्र ते हरी ॥१॥
अक्षन्नमीमदन्त हयवह्यव परियाप्रिया अधूषत ।
अस्तोषत सवभानवोस्वभानवो विप्रा नविष्ठया मती योजा ...न्वैन्द्र ते हरी ॥२॥
सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि ।
सुसन्द्र्शं तवा वयं मघवन वन्दिषीमहि ।
परप्र नूनं पूर्णवन्धुर सतुतोस्तुतो याहि वशाननुवशाँ अनु योजा ...न्वैन्द्र ते हरी ॥३॥
स घा तं वर्षणंवृषणं रथमधि तिष्ठाति गोविदमगोविदम्
यःपात्रंयः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा ...न्वैन्द्र ते हरी ॥४॥
युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो
तेन जायामुप परियांप्रियां मन्दानो याह्यन्धसो योजा ...न्वैन्द्र ते हरी ॥५॥
युनज्मि ते बरह्मणाब्रह्मणा केशिना हरी उप परप्र याहि दधिषे गभस्त्योः ।
उत तवाउत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान वज्रिन समुपूषण्वान्वज्रिन्समु पत्न्यामदः ॥६॥
 
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८२" इत्यस्माद् प्रतिप्राप्तम्