"ऋग्वेदः सूक्तं १.८५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
पर ये शुम्भन्ते जनयो न सप्तयो यामन रुद्रस्य सूनवःसुदंससः |
रोदसी हि मरुतश्चक्रिरे वर्धे मदन्ति वीरा विदथेषु घर्ष्वयः ॥
त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः |
अर्चन्तो अर्कं जनयन्त इन्द्रियमधि शरियो दधिरे पर्श्निमातरः ॥
गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः |
बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घर्तम ॥
वि ये भराजन्ते सुमखास रष्टिभिः परच्यावयन्तो अच्युताचिदोजसा |
मनोजुवो यन मरुतो रथेष्वा वर्षव्रातासः पर्षतीरयुग्ध्वम ॥
पर यद रथेषु पर्षतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः |
उतारुषस्य वि षयन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ॥
आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः पर जिगात बाहुभिः |
सीदता बर्हिरुरु वः सदस कर्तं मादयध्वं मरुतो मध्वो अन्धसः ॥
ते.अवर्धन्त सवतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः |
विष्णुर्यद धावद वर्षणं मदच्युतं वयो न सीदन्नधि बर्हिषि परिये ॥
शूरा इवेद युयुधयो न जग्मयः शरवस्यवो न पर्तनासु येतिरे |
भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव तवेषसन्द्र्शो नरः ॥
तवष्टा यद वज्रं सुक्र्तं हिरण्ययं सहस्रभ्र्ष्टिं सवपा अवर्तयत |
धत्त इन्द्रो नर्यपांसि कर्तवे.अहन वर्त्रं निरपामौब्जदर्णवम ॥
ऊर्ध्वं नुनुद्रे.अवतं त ओजसा दद्र्हाणं चिद बिभिदुर्विपर्वतम |
धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥
जिह्मं नुनुद्रे.अवतं तया दिशासिञ्चन्नुत्सं गोतमाय तर्ष्णजे |
आ गछन्तीमवसा चित्रभानवः कामं विप्रस्यतर्पयन्त धामभिः ॥
या वः शर्म शशमानाय सन्ति तरिधातूनि दाशुषे यछताधि |
अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वर्षणः सुवीरम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८५" इत्यस्माद् प्रतिप्राप्तम्