"विष्णुशतनामस्तोत्रम्" इत्यस्य संस्करणे भेदः

(लघु) Sbblr geervaanee इति प्रयोक्त्रा श्रीविष्णुशतनामस्तोत्रम् इत्येतत् विष्णुशतनामस्तोत्रम् इत्येतत्...
Hinduism using AWB
पङ्क्तिः १:
श्री वेदव्यासकृतं श्री '''विष्णुशतनामस्तोत्रम्'''
==मूलपाठः==
</br />
वासुदेवं ह्रषीकेशं वामनं जलशायिनम्।</br />
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम्॥</br />
</br />
वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम्।</br />
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम्॥</br />
</br />
नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम्।</br />
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम्॥</br />
</br />
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम्।</br />
चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम्॥</br />
</br />
वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम्।</br />
त्रिविक्रमं त्रिकालज्ञं त्रमूर्तिं नन्दिकेश्वरम्॥</br />
</br />
रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम्।</br />
श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम्॥</br />
</br />
दामोदरं दमोपेतं केशवं केशिसूदनम्।</br />
वरेण्यं वरदं विष्णुमानन्दं वसुदेवजम्॥</br />
</br />
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम्।</br />
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम्॥</br />
</br />
हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम्।</br />
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम्॥</br />
</br />
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्।</br />
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम्॥</br />
</br />
ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम्।</br />
योगीशं योगनिष्णातं योगिनं योगरूपिणम्॥</br />
</br />
ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम।</br />
इति नामशतं दिव्यं वैष्णवं खलु पापहम्॥</br />
</br />
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम।</br />
यः पठेत प्रातरुत्थाय स भवेद्वैष्णवो नरः॥</br />
</br />
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात्।</br />
चान्द्रायणसहस्राणि कन्यादानशतानि च॥</br />
</br />
गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः।</br />
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः॥</br />
</br />
॥ॐ नमः भगवते वासुदेवाये॥</br />
==संबंधित कड़ियाँ==
*[[श्रीविष्णुसहस्रनामस्तोत्रम्‌]]
 
[[वर्गः:Hinduism]]
[[वर्गः:काव्य]]
"https://sa.wikisource.org/wiki/विष्णुशतनामस्तोत्रम्" इत्यस्माद् प्रतिप्राप्तम्