"ऋग्वेदः सूक्तं १.८५" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र ये शुम्भन्ते जनयो न सप्तयो यामनयामन्रुद्रस्य रुद्रस्यसूनवः सूनवःसुदंससःसुदंससः
रोदसी हि मरुतश्चक्रिरे वर्धेवृधे मदन्ति वीरा विदथेषु घर्ष्वयः ॥घृष्वयः ॥१॥
त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः ।
अर्चन्तो अर्कं जनयन्त इन्द्रियमधि शरियोश्रियो दधिरे पर्श्निमातरः ॥पृश्निमातरः ॥२॥
गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः ।
बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घर्तम ॥घृतम् ॥३॥
वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा ।
वि ये भराजन्ते सुमखास रष्टिभिः परच्यावयन्तो अच्युताचिदोजसा ।
मनोजुवो यन मरुतोयन्मरुतो रथेष्वा वर्षव्रातासः पर्षतीरयुग्ध्वमवृषव्रातासः पृषतीरयुग्ध्वम् ॥४॥
परप्र यदयद्रथेषु रथेषु पर्षतीरयुग्ध्वंपृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः ।
उतारुषस्य वि षयन्तिष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ॥५॥
आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः परप्र जिगात बाहुभिः ।
सीदता बर्हिरुरु वः सदस कर्तंसदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥६॥
ते.अवर्धन्ततेऽवर्धन्त सवतवसोस्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः ।
विष्णुर्यद धावद वर्षणंविष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि परिये ॥प्रिये ॥७॥
शूरा इवेद युयुधयोइवेद्युयुधयो न जग्मयः शरवस्यवोश्रवस्यवोपर्तनासुपृतनासु येतिरे ।
भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव तवेषसन्द्र्शोत्वेषसंदृशो नरः ॥८॥
त्वष्टा यद्वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् ।
तवष्टा यद वज्रं सुक्र्तं हिरण्ययं सहस्रभ्र्ष्टिं सवपा अवर्तयत ।
धत्त इन्द्रो नर्यपांसि कर्तवे.अहनकर्तवेऽहन्वृत्रं वर्त्रं निरपामौब्जदर्णवम ॥निरपामौब्जदर्णवम् ॥९॥
ऊर्ध्वं नुनुद्रे.अवतंनुनुद्रेऽवतं त ओजसा दद्र्हाणंदादृहाणं चिदचिद्बिभिदुर्वि बिभिदुर्विपर्वतमपर्वतम्
धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥१०॥
जिह्मं नुनुद्रे.अवतंनुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तर्ष्णजेतृष्णजे
गछन्तीमवसागच्छन्तीमवसा चित्रभानवः कामं विप्रस्यतर्पयन्तविप्रस्य धामभिःतर्पयन्त धामभिः ॥११॥
या वः शर्म शशमानाय सन्ति तरिधातूनित्रिधातूनि दाशुषे यछताधियच्छताधि
अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वर्षणःवृषणः सुवीरमसुवीरम् ॥१२॥
 
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८५" इत्यस्माद् प्रतिप्राप्तम्