"बृहज्जातकम्/अध्यायः २७" इत्यस्य संस्करणे भेदः

adding contents
बृहज्जातकम् using AWB
पङ्क्तिः ८७:
 
मनोरमा चम्पकहेमवर्णा भद्रासने तिष्ठति मध्यरूपा ।।
समुद्ररत्नानि विघट्टयन्ती मध्यत्रिभांगो धनुष: प्रदिष्ट: ।। २७.२६ ।।
 
कूर्ची नरो हाटकचम्पकाभो वरासने दण्डधरो निषष्ण: ।।
पङ्क्तिः ११७:
 
श्वभ्रान्तिके सर्पनिवेष्टिताङ्गो वस्त्रैर्विहीन: पुरुषस्त्वटव्याम् ।।
चौरानलव्याकुलितान्तरात्मा विक्रोशतेऽन्त्योपगतो झषस्य ।। २७.३६ ।।
 
इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके द्रेष्काणस्वरूपाध्याय: सम्पूर्ण: ।। २७ ।।
</poem>
 
[[वर्गः:बृहज्जातकम्]]
"https://sa.wikisource.org/wiki/बृहज्जातकम्/अध्यायः_२७" इत्यस्माद् प्रतिप्राप्तम्