"ऋग्वेदः सूक्तं १.८६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मरुतो यस्य हि कषयेक्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥१॥
यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाममतीनाम्
मरुतः शर्णुताशृणुता हवम ॥हवम् ॥२॥
उत वा यस्य वाजिनो.अनुवाजिनोऽनु विप्रमतक्षत ।
स गन्ता गोमतिव्रजेगोमति व्रजे ॥३॥
अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु ।
उक्थं मदश्च शस्यते ॥४॥
अस्य शरोषन्त्वाश्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि ।
सूरं चित्सस्रुषीरिषः ॥५॥
सूरं चित सस्रुषीरिषः ॥
पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयमवयम्
अवोभिश्चर्षणीनाम् ॥६॥
अवोभिश्चर्षणीनाम ॥
सुभगः स परयज्यवोप्रयज्यवो मरुतो अस्तु मर्त्यः ।
यस्य प्रयांसि पर्षथ ॥७॥
यस्य परयांसिपर्षथ ॥
शशमानस्य वा नरः सवेदस्यस्वेदस्य सत्यशवसः ।
विदा कामस्यवेनतःकामस्य वेनतः ॥८॥
यूयं तततत्सत्यशवस सत्यशवस आविष कर्तआविष्कर्त महित्वना ।
विध्यता विद्युता रक्षः ॥९॥
गूहता गुह्यं तमो वि यात विश्वमत्रिणमविश्वमत्रिणम्
जयोतिष कर्ताज्योतिष्कर्ता यदुश्मसि ॥१०॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८६" इत्यस्माद् प्रतिप्राप्तम्