"ऋग्वेदः सूक्तं १.८७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः ।
परत्वक्षसः परतवसो विरप्शिनो.अनानता अविथुरा रजीषिणः ।
जुष्टतमासो नर्तमासोनृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव सत्र्भिः ॥स्तृभिः ॥१॥
उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित पथाचित्पथा
शचोतन्तिश्चोतन्ति कोशा उप वो रथेष्वा घर्तमुक्षताघृतमुक्षता मधुवर्णमर्चते ॥२॥
परैषामज्मेषुप्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद धयद्ध युञ्जते शुभे ।
ते करीळयोक्रीळयो धुनयो भराजद्र्ष्टयःभ्राजदृष्टयः सवयंस्वयं महित्वं पनयन्त धूतयः ॥३॥
स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः ।
स हि सवस्र्त पर्षदश्वो युवा गणो.अया ईशानस्तविषीभिराव्र्तः ।
असि सत्य रणयावानेद्यो.अस्याऋणयावानेद्योऽस्या धियः पराविताथाप्राविताथा वर्षावृषा गणः ॥४॥
पितुः परत्नस्यप्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा परप्र जिगाति चक्षसा ।
यदीमिन्द्रं शम्यशम्यृक्वाण रक्वाण आशतादिन नामानिआशतादिन्नामानि यज्ञियानि दधिरे ॥५॥
शरियसेश्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त रक्वभिःऋक्वभिः सुखादयः ।
ते वाशीमन्त इष्मिणो अभीरवो विद्रे परियस्यप्रियस्य मारुतस्य धाम्नः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८७" इत्यस्माद् प्रतिप्राप्तम्