"ऋग्वेदः सूक्तं १.८८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
आ विद्युन्मद्भिर्मरुतः सवर्कै रथेभिर्यात रष्टिमद्भिरश्वपर्णैः |
आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ||
ते.अरुणेभिर्वरमा पिशङगैः शुभे कं यान्ति रथतूर्भिरश्वैः |
रुक्मो न चित्रः सवधितीवान पव्या रथस्य जङघनन्त भूम ||
शरिये कं वो अधि तनूषु वाशीर्मेधा वना न कर्णवन्त ऊर्ध्वा |
युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम ||
अहानि गर्ध्राः पर्या व आगुरिमां धियं वार्कार्यांच देवीम |
बरह्म कर्ण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्रौत्सधिं पिबध्यै ||
एतत तयन न योजनमचेति सस्वर्ह यन मरुतो गोतमो वः |
पश्यन हिरण्यचक्रानयोदंष्ट्रान विधावतो वराहून ||
एषा सया वो मरुतो.अनुभर्त्री परति षटोभति वाघतो न वाणी |
अस्तोभयद वर्थासामनु सवधां गभस्त्योः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८८" इत्यस्माद् प्रतिप्राप्तम्