"ऋग्वेदः सूक्तं १.८८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ विद्युन्मद्भिर्मरुतः सवर्कैस्वर्कै रथेभिर्यात रष्टिमद्भिरश्वपर्णैःऋष्टिमद्भिरश्वपर्णैः
आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥१॥
ते.अरुणेभिर्वरमातेऽरुणेभिर्वरमा पिशङगैःपिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः ।
रुक्मो न चित्रः सवधितीवान पव्यास्वधितीवान्पव्या रथस्य जङघनन्तजङ्घनन्त भूम ॥२॥
शरियेश्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कर्णवन्तकृणवन्त ऊर्ध्वा ।
युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम ॥अद्रिम् ॥३॥
अहानि गर्ध्राःगृध्राः पर्या व आगुरिमां धियं वार्कार्यांचवार्कार्यां देवीम देवीम्
बरह्मब्रह्म कर्ण्वन्तोकृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्रौत्सधिंनुनुद्र पिबध्यैउत्सधिं पिबध्यै ॥४॥
एतत तयन नएतत्त्यन्न योजनमचेति सस्वर्ह यन मरुतोयन्मरुतो गोतमो वः ।
पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् ॥५॥
पश्यन हिरण्यचक्रानयोदंष्ट्रान विधावतो वराहून ॥
एषा सयास्या वो मरुतो.अनुभर्त्रीमरुतोऽनुभर्त्री परतिप्रति षटोभतिष्टोभति वाघतो न वाणी ।
अस्तोभयदअस्तोभयद्वृथासामनु वर्थासामनु सवधांस्वधां गभस्त्योः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८८" इत्यस्माद् प्रतिप्राप्तम्