"ऋग्वेदः सूक्तं १.८९" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१६:५९, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

आ नो भद्राः करतवो कष्यन्तु विश्वतो.अदब्धासो अपरीतास उद्भिदः | देवा नो यथा सदमिद वर्धे असन्नप्रायुवो रक्षितारो दिवे-दिवे || देवानां भद्रा सुमतिर्र्जूयतां देवानां रातिरभि नोनि वर्तताम | देवानां सख्यमुप सेदिमा वयं देवा न आयुः पर तिरन्तु जीवसे || तान पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम | अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस करत || तन नो वातो मयोभु वातु भेषजं तन माता पर्थिवी तत्पिता दयौः | तद गरावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतं धिष्ण्या युवम || तमीशानं जगतस्तस्थुषस पतिं धियंजिन्वमवसे हूमहे वयम | पूषा नो यथा वेदसामसद वर्धे रक्षिता पायुरदब्धः सवस्तये || सवस्ति न इन्द्रो वर्द्धश्रवाः सवस्ति नः पुषा विश्ववेदाः | सवस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्ति नो बर्हस्पतिर्दधातु || पर्षदश्वा मरुतः पर्श्निमातरः शुभंयावानो विदथेषुजग्मयः | अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह || भद्रं कर्णेभिः शर्णुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः | सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः || शतमिन नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम | पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः || अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः | विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८९&oldid=4723" इत्यस्माद् प्रतिप्राप्तम्