"ऋग्वेदः सूक्तं १.९०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
रजुनीती नो वरुणो मित्रो नयतु विद्वान |
अर्यमा देवैः सजोषाः ॥
ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः |
वरता रक्षन्ते विश्वाहा ॥
ते अस्मभ्यं शर्म यंसन्नम्र्ता मर्त्येभ्यः |
बाधमानाप दविषः ॥
वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः |
पूषा भगो वन्द्यासः ॥
उत नो धियो गोग्राः पूषन विष्णवेवयावः |
कर्ता नः सवस्तिमतः ॥
मधु वाता रतायते मधु कषरन्ति सिन्धवः |
माध्वीर्नः सन्त्वोषधीः ॥
मधु नक्तमुतोषसो मधुमत पार्थिवं रजः |
मधु दयौरस्तु नः पिता ॥
मधुमान नो वनस्पतिर्मधुमानस्तु सूर्यः |
माध्वीर्गावो भवन्तु नः ॥
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा |
शं न इन्द्रो बर्हस्पतिः शं नो विष्णुरुरुक्रमः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९०" इत्यस्माद् प्रतिप्राप्तम्