"पञ्चतन्त्रम् ०२ग" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११७:
अथाषाढ-भूतिर् नाम पर-वित्तापहारी धूर्तस् ताम् अर्थ-मात्राम्̣ तस्य कक्षांतर-गताम्̣ लक्षयित्वा व्यचिंतयत्-कथम्̣ मयास्यॆयम् अर्थ-मात्रा हर्तव्या इति।<br>
<br>
तद् अत्र मठॆ तावद् द्ड़्ढदृढ-शिला-सञ्चय-वशाद् भित्ति-भॆदॊ न भवति। उच्चैस्तरत्वाच् च द्वारॆ प्रवॆशॊ न स्यात्। तद् ऎनम्̣ माया-वचनैर् विश्वास्याहम्̣ छात्रताम्̣ व्रजामि यॆन स विश्वस्तः कदाचिद् विश्वासम् ऎति। उक्तम्̣ च-<br>
<br>
निस्प्ढ़ॊनिस्पृहो नाधिकारी स्यान् नाकामी मंडन-प्रियः।<br>
नाविदग्धः प्रियम्̣ ब्रूयात् स्फुट-वक्ता न वञ्चकः॥पञ्च_१.१७५॥<br>
<br>
ऎवम्̣ निश्चित्य तस्यांतिकम् उपगम्य-ऒम्̣ नमः शिवाय-इति प्रॊच्चार्य साष्टांगम्̣ प्रणम्य च स-प्रश्रयम् उवाच-भगवन् असारः सम्̣सारॊ यम्। गिरि-नदी-वॆगॊपमम्̣ यौवनम्। त्ड़्णाग्नितृणाग्नि-समम्̣ जीवितम्। शरद्-अभ्र-च्छाया-सद्ड़्शा भॊगाः स्वप्न-सद्ड़्शॊ मित्र-पुत्र-कलत्र-भ्ड़्त्यभृत्य-वर्ग-संबंधः। ऎवम्̣ मया सम्यक् परिज्ञातम्। तत् किम्̣ कुर्वतॊ मॆ सम्̣सार-समुद्रॊत्तरणम्̣ भविष्यति।<br>
<br>
तच् छ्रुत्वा दॆव-शर्मा सादरम् आह-वत्स! धंयॊ सि यत् प्रथमॆ वयस्य् ऎवम्̣ विरक्ती-भावः। उक्तम्̣ च-<br>
पङ्क्तिः १३१:
असताम्̣ च पुनः कायॆ नैव चित्तॆ कदाचन॥पञ्च_१.१७७॥<br>
<br>
यच् च माम्̣ सम्̣सार-सागरॊत्तरणॊपायम्̣ प्ड़्च्छसि।पृच्छसि। तच् छ्रूयताम्-<br>
<br>
शूद्रॊ वा यदि वांयॊवान्यॊ पि चंडालॊ पि जटाधरः।<br>
दीक्षितः शिव-मंत्रॆण स भस्मांगी शिवॊ भवॆत्॥पञ्च_१.१७८॥<br>
षड्-अक्षरॆण मंत्रॆण पुष्पम् ऎकम् अपि स्वयम्।<br>
लिंगस्य मूर्ध्नि यॊ दद्यान् न स भूयॊ भिजायतॆ॥पञ्च_१.१७९॥<br>
<br>
तच् छ्रुत्वाषाढ-भूतिस् तत्-पादौ ग्ढ़ीत्वागृहीत्वा स-प्रश्रयम् इदम् आह-भगवन्, तर्हि दीक्षया मॆनुग्रहम्̣ कुरु।<br>
<br>
दॆवशर्मा आह-वत्स अनुग्रहम्̣ तॆ करिष्यामि। परंतु रात्रौ त्वया मठ-मध्यॆ न प्रवॆष्टव्यम्। यत्-कारणम्̣ निःसंगता यतीनाम्̣ प्रशस्यतॆ तव च ममापि च। उक्तम्̣ च-<br>
<br>
दुर्मंत्रान् अंड़्पतिर्नृपतिर् विनश्यति यतिः संगात् सुतॊ लालसाद्<br>
विप्रॊ नध्ययनात् कुलम्̣ कुतनयाच् छीलम्̣ खलॊपासनात्।<br>
मैत्री चाप्रणयात् सम्ड़्ढिर्समृद्धिर् अनयात् स्नॆहः प्रवासाश्रयात्<br>
स्त्री गर्वाद् अनवॆक्षणाद् अपि क्ड़्षिस्कृषिस् त्यागात् प्रमादाद् धनम्॥पञ्च_१.१८०॥<br>
<br>
तत् त्वया व्रत-ग्रहणानंतरम्̣ मठ-द्वारॆ त्ड़्णतृण-कुटीरकॆ शयितव्यम् इति।<br>
<br>
स आह-भगवन्! भवद्-आदॆशः प्रमाणम्। परत्र हि तॆन मॆ प्रयॊजनम्।<br>
<br>
अथ क्ड़्तकृत-शयन-समयम्̣ दॆवशर्म-निग्रहम्̣ क्ड़्त्वाकृत्वा शास्त्रॊक्त-विधिना शिष्यताम् अनयत्। सॊ पि हस्त-पादावमर्दनादि-परिचर्यया तम्̣ परितॊषम् अनयत्। पुनस् तथापि मुनिः कक्षांतरान् मात्राम्̣ न मुञ्चति। अथैवम्̣ गच्छति कालॆ आषाढ-भूतिश् चिंतयामास-अहॊ, न कथञ्चिद् ऎष मॆ विश्वासम् आगच्छति। तत् किम्̣ दिवापि शस्त्रॆण मारयामि, किम्̣ वा विषम्̣ प्रयच्छामि? किम्̣ वा पशु-धर्मॆण व्यापादयामि? इति।<br>
<br>
ऎवम्̣ चिंतयतस् तस्य दॆवशर्मणॊ पि शिष्य-पुत्रः कश्चिद् ग्रामाद् आमंत्रणार्थम्̣ समायातः। प्राह च-भगवन्, पवित्रारॊपण-क्ड़्तॆकृतॆ मम ग्ढ़म्गृहम् आगम्यताम् इति।<br>
<br>
तच् छ्रुत्वा दॆवशर्माषाढभूतिना सह प्रह्ड़्ष्टप्रहृष्ष्ट-मनाः प्रस्थितः। अथैवम्̣ तस्य गच्छतॊ ग्रॆ काचिन् नदी समायाता। ताम्̣ द्ड़्ष्ट्वादृष्ट्वा मात्राम्̣ कक्षांतराद् अवतार्य कंथा-मध्यॆ सुगुप्ताम्̣ निधाय स्नात्वा दॆवार्चनम्̣ विधाय तद्-अनंतरम् आषाढभूतिम् इदम् आह-भॊ आषाढभूतॆ! यावद् अहम्̣ पुरीषॊत्सर्गम्̣ क्ड़्त्वाकृत्वा समागच्छामि, तावद् ऎषा कंथा यॊगॆश्वरस्य स्वावधानतया रक्षणीया। इत्य् उक्त्वा गतः।<br>
<br>
आषाढभूतिर् अपि तस्मिंन् अदर्शनी-भूतॆ मात्राम् आदाय सत्वरम्̣ प्रस्थितः। दॆवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तॊ यावद् उपविष्टस् तिष्ठति तावत् सुवर्ण-रॊम-दॆह-यूथ-मध्यॆ हुडु-युढम्युद्धम् अपश्यत्। अथ रॊष-वशाद् धुडु-युगलस्य दूरम् अपसरणम्̣ क्ड़्त्वाकृत्वा भूयॊ पि समुपॆत्य लालट-पट्टाभ्याम्̣ प्रहरतॊ भूरि रुधिरम्̣ पतति। तच् च जंबूकॊ जिह्वा-लौल्यॆन रंग-भूमिम्̣ प्रावॆश्यास्वादयति। दॆवशर्मापि तद् आलॊक्य व्यचिंतयत्-अहॊ मंद-मतिर् अयम्̣ जंबूकः। यदि कथम् अप्य् अनयॊः संघट्टॆ पतिष्यति तन् नूनम्̣ म्ड़्त्युम्मृत्युम् अवाप्स्यतीति वितर्कयामि।<br>
<br>
क्षणांतरॆ च तथैव रक्तास्वादन-लौल्यान् मध्यॆ प्रविशम्̣स् तयॊः शिरः-संपातॆ पतिऒत्पतितो म्ड़्तश्मृतश्श्ड़्गालः।शृगालः। दॆवशर्मापि तम्̣ शॊचमानॊ मात्राम् उद्दिश्य शनैः शनैः प्रस्थितॊ यावद् आषाढभूतिम्̣ न पश्यति ततश् चौत्सुक्यॆन शौचम्̣ विधाय यावत् कंथाम् आलॊकयति तावन् मात्राम्̣ न पश्यति। ततश् च-हा हा मुषितॊ स्मि इति जल्पन् प्ड़्थिवीपृथिवी-तलॆ मूर्च्छया निपपात। ततः क्षणाच् चॆतनाम्̣ लब्ध्वा भूयॊ पि समुठायसमुत्थाय फूत्कर्तुम् आरब्धः-भॊ आषाढभूतॆ! क्व माम्̣ वञ्चयित्वा गतॊ सि? तद् दॆहि मॆ प्रतिवचनम्।<br>
<br>
ऎवम्̣ बहु विलप्य तस्य पद-पढतिम् अंवॆषयन् शनैः शनैः प्रस्थितः। अथैव गच्छन् सायंतन-समयॆ कञ्चिद् ग्रामम् आससाद। अथ तस्माद् ग्रामात् कश्चित् कौलिकः सभार्ह्यॊसभार्यो मद्य-पान-क्ड़्तॆकृतॆ समीप-वर्तिनि नगरॆ प्रस्थितः। दॆवशर्मापि तम् आलॊक्य प्रॊवाच-भॊ भद्र वयम्̣ सूर्यॊढा अतिथयस् तवांतिकम्̣ प्राप्ताः। न कम् अप्य् अत्र ग्रामॆ जानीमः। तद् ग्ढ़्यताम्गृह्यताम् अतिथि-धर्मः। उक्तम्̣ च-<br>
<br>
संप्राप्तॊ यॊ तिथिः सायम्̣ सूर्यॊढॆ ग्ढ़गृह-मॆधिनाम्।<br>
पूजया तस्य दॆवत्वम्̣ प्रयांति ग्ढ़गृह-मॆधिनः॥पञ्च_१.१८१॥<br>
<br>
तथा च-<br>
त्ड़्णानितृणानि भूमिर् उदकम्̣ वाक्-चतुर्थी च सूंड़्ता।सूनृता।<br>
सताम् ऎतानि हर्म्यॆषु नॊच्छिद्यंतॆ कदाचन॥पञ्च_१.१८२॥<br>
स्वागतॆनाग्नयस् त्ड़्प्तातृप्ता आसनॆन शतक्रतुः।<br>
पाद-शौचॆन पितरः अर्घाच् छंभुस् तथातिथॆः॥पञ्च_१.१८३॥<br>
<br>
कौलिकॊ पि तच् छ्रुत्वा भार्याम् आह-प्रियॆ, गच्छ त्व् अतिथिम् आदाय ग्ढ़म्̣गृहम्̣ प्रति पाद-शौच-भॊजन-शयनादिभिः सत्क्ड़्त्यसत्कृत्य त्वम्̣ तत्रैव तिष्ठ। अहम्̣ तव क्ड़्तॆकृतॆ प्रभूत-मद्यम् आनॆष्यामि। ऎवम् उक्त्वा प्रस्थितः। सापि भार्या पुम्̣श्चली तम् आदाय प्रहसित-वदना दॆवदत्तम्̣ मनसि ध्यायंती ग्ढ़म्̣गृहम्̣ प्रति प्रतस्थॆ। अथवा साधु चॆदम् उच्यतॆ-<br>
<br>
दुर्दिवसॆ घन-तिमिरॆ दुःसञ्चारासु नगर-वीथीषु।<br>
पङ्क्तिः १७९:
तथा च-<br>
पर्यंकॆष्व् आस्तरणम्̣ पतिम् अनुकूलम्̣ मनॊहरम्̣ शयनम्।<br>
त्ड़्णम्तृणम् इव लघु मंयंतॆ कामिंयश् चौर्य-रत-लुब्धाः॥पञ्च_१.१८५॥<br>
<br>
तथा च-<br>
कॆलिम्̣ प्रदहति लज्जा श्ड़्ंगारॊशृंगारॊ स्थीनि चाटवः कटवः।<br>
वंध-त्रयाःवंधक्याः परितॊषॊ न किम्̣चिद् इष्टम्̣ भवॆत् पत्यौ॥पञ्च_१.१८६॥<br>
कुल-पतनम्̣ जन-गर्हाम्̣ बंधनम् अपि जीवितव्य-संदॆहम्।<br>
अंगीकरॊति कुलटा सततम्̣ पर-पुरुष-सम्̣सक्ता॥पञ्च_१.१८७॥<br>
<br>
अथ कौलिक-भार्या ग्ढ़म्̣गृहम्̣ गत्वा दॆव-शर्मणॆ गतास्तरणम्̣ भग्नाम्̣ च खट्वाम्̣ समर्प्यॆदम् आह-भॊ भगवन्! यावद् अहम्̣ स्व-सखीम्̣ ग्रामाद् अभ्यागताम्̣ संभाव्य द्रुतम् आगच्छामि तावत् त्वया मद्-ग्ढ़ॆप्रमत्तॆनगृहेप्रमत्तॆन भाव्यम्।<br>
<br>
ऎवम् अभिधाय श्ड़्ंगारशृंगार-विधिम्̣ विधाय यावद्-दॆवदत्तम् उद्दिश्य व्रजति तावत् तद्-भर्ता सम्̣मुखॊ मद-विह्वलांगॊ मुक्त-कॆशः पदॆ पदॆ प्रस्खलन् ग्ढ़ीतगृहीत-मद्य-भांडः समभ्यॆति। तम्̣ च द्ड़्ष्ट्वा सा द्रुततरम्̣ व्याघुट्य स्व-ग्ढ़म्̣गृहम्̣ प्रविश्य नुक्त-श्ड़्ंगारशृंगार-वॆशा यथा-पूर्वम् अभवत्। कौलिकॊ पि ताम्̣ पलायमानाम्̣ क्ड़्ताद्भुतकृताद्भुत-श्ड़्ंगाराम्̣शृंगाराम्̣ विलॊक्य प्राग् ऎव कर्ण-परंपरया तस्याः श्रुतावपवाद-क्षुभित-ह्ड़्दयःहृदयः स्वाकारम्̣ निगूहमानः सदैवास्तॆ। ततश् च तथाविधम्̣ चॆष्टितम् अवलॊक्य द्ड़्ष्टदृष्ट-प्रत्ययः क्रॊध-वशगॊ ग्ढ़म्̣गृहम्̣ प्रविश्य ताम् उवाच-आः पापॆ पुम्̣श्चलि! क्व प्रस्थितासि?<br>
<br>
सा प्रॊवाच-अहम्̣ त्वत्-सकाशाद् आगता न कुत्रचिद् अपि निर्गता। तत् कथम्̣ मद्य-पान-वशाद् अप्रस्तुतम्̣ वदसि? अथवा साध्व् इदम् उच्यतॆ-<br>
पङ्क्तिः २५९:
अत ऎव निपीयतॆधरॊ ह्ड़्दयम्̣ मुष्टिभिर् ऎव ताड्यतॆ।<br>
पुरुषैः सुख-लॆश-वञ्चितैर् मधु-लुब्धैः कमलम्̣ यथालिभिः॥पञ्च_१.२००॥<br></font>
 
==संबंधित कड़ियाँ==
#[[पञ्चतन्त्रम्]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ग" इत्यस्माद् प्रतिप्राप्तम्