"ऋग्वेदः सूक्तं १.९०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
रजुनीतीऋजुनीती नो वरुणो मित्रो नयतु विद्वानविद्वान्
अर्यमा देवैः सजोषाः ॥१॥
ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ।
वरताव्रता रक्षन्ते विश्वाहा ॥२॥
ते अस्मभ्यं शर्म यंसन्नम्र्तायंसन्नमृता मर्त्येभ्यः ।
बाधमाना अप द्विषः ॥३॥
बाधमानाप दविषः ॥
वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः ।
पूषा भगो वन्द्यासः ॥४॥
उत नो धियो गोग्राःगोअग्राः पूषन विष्णवेवयावःपूषन्विष्णवेवयावः
कर्ता नः सवस्तिमतः ॥स्वस्तिमतः ॥५॥
मधु वाता रतायतेऋतायते मधु कषरन्तिक्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥६॥
मधु नक्तमुतोषसो मधुमत पार्थिवंमधुमत्पार्थिवं रजः ।
मधु दयौरस्तुद्यौरस्तु नः पिता ॥७॥
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः ।
मधुमान नो वनस्पतिर्मधुमानस्तु सूर्यः ।
माध्वीर्गावो भवन्तु नः ॥८॥
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
शं न इन्द्रो बर्हस्पतिःबृहस्पतिः शं नो विष्णुरुरुक्रमः ॥९॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९०" इत्यस्माद् प्रतिप्राप्तम्