"ऋग्वेदः सूक्तं १.९२" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१७:०१, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते | निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः || उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत | अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः || अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः | इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते || अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम | जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः || परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम | सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत || अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति | शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः || भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः | परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान || उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम | सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम || विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति | विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः || पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना | शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः || वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति | परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति || पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत | अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना || उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति | येन तोकंच तनयं च धामहे || उषो अद्येह गोमत्यश्वावति विभावरि | रेवदस्मे वयुछ सून्र्तावति || युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः | अथा नोविश्वा सौभगान्या वह || अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत | अर्वाग रथं समनसा नि यछतम || यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः | आ नूर्जं वहतमश्विना युवम || एह देवा मयोभुवा दस्रा हिरण्यवर्तनी | उषर्बुधो वहन्तु सोमपीतये ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९२&oldid=4747" इत्यस्माद् प्रतिप्राप्तम्